Caturtho vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थो वर्गः

dānapāramitā

caturtho vargaḥ

1 | bodhisattvaḥ kathaṃ dānaṃ dadāti | dānamātmaparobhayalābhāya cedevaṃvidhaṃ dānaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṃjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṃjñām | yathāprārthitaṃ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam ||

2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṃ cittaṃ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṃ mahādānaṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṃgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṃ niṣpādayati bodhimārgam ||

3 | dānaṃ trividham | prathamaṃ dharmadānaṃ dvitīyamabhayadānaṃ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṃ ca, vibhajya prakāśayati paramārtham anuśaṃsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṃhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṃ hastinamaśvaṃ rathaṃ vasrāṇi dhānyaṃ vāsasī peyaṃ khādyaṃ yāvatkavalamātramekasūtraṃ prabhūtamalpaṃ vā vitaranna mātsaryaṃ kurute | yathāprārthitaṃ tarpayati yācakānityāmiṣadānam ||

4 | āmiṣadānaṃ punaḥ pañcavidham | prathamaṃ saralacittadānaṃ dvitīyaṃ śraddhā cittadānaṃ tṛtīyaṃ yathākāladānaṃ caturthaṃ svahastena dānaṃ paṃcamaṃ yathādharmadānam ||

5 | adātavyaṃ dānaṃ punaḥ paṃcaprakāram | adharmeṇopārjitaṃ dhanaṃ na dātavyaṃ syāpariśūddhatvāt | madyaṃ na dātavyaṃ parebhyo viṣaṃ ca sattvānāṃ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṃ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṃ hisakatvāt | gītaṃ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṃkṣepata ucyate | yanna yathādharmaṃ yacca vikṣepakaraṃ vikṣepakaraṃ sattvānāṃ tanna dātavyaṃ parebhyaḥ | śiṣṭaṃ sarvaṃ yatsukhayati sattvāṃstaducyate yathādharmadānam ||dānaricirlabhate paṃcabidhaṃ kīrtikuśalalābham | sāmīpyaṃ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṃ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṃ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṃcamaḥ ||

6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṃ na bahudhanaṃ kintu dānacittam | yathādharmaṃ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṃ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro'lpadhano'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṃ kṣetrākṣetraṃ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṃ kṣetākṣetraṃ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṃ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam ||

7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṃ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṃ prajvālya ) dhūpayati cātmānam | yadi falaṃ dadāti labhate pūrayati cānāsravafalam | yadyāhāraṃ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate'vadātaṃ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṃ dadāti buddhacakṣurlabhate bhāsvaraṃ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate'nuttaraṃ yānamṛddhiṃca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṃśanmahāpuruṣalakṣaṇāni | pariśrameṇa [ sattva- ] sevāṃ yadyācarati labhate daśavalāni caturvaiśaradyāni |
saṃkṣepata ucyate | rāṣṭraṃ nagaraṃ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṃ dadātyantarā citramātsaryaṃ prāptamanuttarāṃ bodhiṃ parinirvāpayituṃ sattvān | bodhisattvo mahāsattva ācarandānacaryāṃ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām ||

( iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||)